B 75-14 Vedāntavidhivicāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/14
Title: Vedāntavidhivicāra
Dimensions: 29 x 12.5 cm x 23 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/795
Remarks:


Reel No. B 75-14 Inventory No. 86541

Title Vedāntavidhivicāra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.0 x 12.5 cm

Folios 23

Lines per Folio 9–10

Foliation figures in the upper left-hand margin under the word śivaḥ and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/795

Manuscript Features

Excerpts

Beginning

oṃ śrīmanmahāmaṅgalamūrtaye namaḥ ||    ||

adhigatabhidā pūrvācāryān upetya sahasradhā

sarid iva mahībhe(2)dān me prāpya śauripadodgatā | (!)

jayati bhagatpādaśrīmanmukhāṃbujanirgatā

jananaharaṇī sūktir brahmādva(3)yaikaparāyaṇā ||    ||

prācīnair vyavahārasiddhaviṣaye svātmyaikyasiddhyai paraṃ

sannahyadbhir anādasatsaraṇa(4)yo nānāvidhā darśitāḥ ||

tanmūlān iha saṃṅgraheṇa (!) katicit siddhāṃtabhedān dhiyaḥ

saṃśuddhyai kalayāmi (5) tātacaraṇavyākhyāvacaḥkhyāpitān ||     || (fol. 1v1–5)

End

[[na ca viṣayāvaguṃṭhanapaṭavad viṣayacaitanyam āśritya sthitasyājñānasya]] tatadākāravṛttisaṃsṛṣṭāvasthaviṣayāvacchinnacaitanyānāvarakatvasvābhāvyam e[[vābhibhavaḥ kathaṃ tadanānāvarakatvaṃ (!) yujyata iti śaṃkyaṃ aham ajña iti pratītyāham anubhave prakāśamānaṃ caitanyam āśraya[[ta]] iva tasya tadanāvarakatvasaṃpratipatter ity āhuḥ apare tu ghaṭaṃ na jā[[nā]]miti (!) ghaṭajñāna vi⟪va⟫rodhitvena ghaṭajñāne sati ghaṭājñānaṃ nivṛttam iti ta-///]] (fol. 23v10)

Colophon

(fol.)

Microfilm Details

Reel No. B 75/14

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 28-11-2006

Bibliography